श्री राम सहस्रनाम स्तोत्रम्
Śrī Rāma Sahasranāma Stotram
The 1000 Names of Śrī Rāma

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः।
राजीवलोचनः श्रीमान्‌ राजेन्द्रो रघुपुङ्गवः॥ १॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः।
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः॥ २॥
वालिप्रमथनो वाग्मी सत्यवाक्‌ सत्यविक्रमः।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः॥ ३॥
कौसलेयः खरध्वंसी विराधवधपण्डितः।
विभीषणपरित्राता हरकोदण्डखण्डनः॥ ४॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः॥ ५॥
śrīrāmo rāmabhadraśca rāmacandraśca śāśvataḥ |
rājīvalocanaḥ śrīmān rājendro raghupuṅgavaḥ || 1||
jānakīvallabho jaitro jitāmitro janārdanaḥ |
viśvāmitrapriyo dāntaḥ śatrujicchatrutāpanaḥ || 2||
vālipramathano vāgmī satyavāk satyavikramaḥ |
satyavrato vratadharaḥ sadā hanumadāśritaḥ || 3||
kausaleyaḥ kharadhvaṁsī virādhavadhapaṇḍitaḥ |
vibhīṣaṇaparitrātā harakodaṇḍakhaṇḍanaḥ || 4||
saptatālaprabhettā ca daśagrīvaśiroharaḥ |
jāmadagnyamahādarpadalanastāṭakāntakaḥ || 5||
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम्‌।
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः॥ ६॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः।
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः॥ ७॥
अहल्याशापशमनः पितृभक्तो वरप्रदः।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः॥ ८॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः॥ ९॥
सर्वदेवादिदेवश्च मृतवानरजीवनः।
मायामारीचहन्ता च महादेवो महाभुजः॥ १०॥
vedāntasāro vedātmā bhavarogasya bheṣajam |
dūṣaṇatriśiro hantā trimūrtistriguṇātmakaḥ || 6||
trivikramastrilokātmā puṇyacāritrakīrtanaḥ |
trilokarakṣako dhanvī daṇḍakāraṇyapāvanaḥ || 7||
ahalyāśāpaśamanaḥ pitṛbhakto varapradaḥ |
jitendriyo jitakrodho jitāmitro jagadguruḥ || 8||
ṛkṣavānarasaṁghātī citrakūṭasamāśrayaḥ |
jayantatrāṇavaradaḥ sumitrāputrasevitaḥ || 9||
sarvadevādidevaśca mṛtavānarajīvanaḥ |
māyāmārīcahantā ca mahādevo mahābhujaḥ || 10||
भव्यो जितारिषड्‌वर्गो महोदरोऽघनाशनः।
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः॥ ११॥
अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः।
स्मितभाषी निवृत्तात्मा स्मृतिमान्‌ वीर्यवान्‌ प्रभुः॥ १२॥
धीरो दान्तो घनश्यामः सर्वायुधविशारदः।
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः॥ १३॥
सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः।
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः॥ १४॥
वर्णाश्रमकरो वर्णी शत्रुजित्‌ पुरुषोत्तमः।
विभीषणप्रतिष्ठाता परमात्मा परात्परः॥ १५॥
bhavyo jitāriṣaḍvargo mahodaro'ghanāśanaḥ |
sukīrtirādipuruṣaḥ kāntaḥ puṇyakṛtāgamaḥ || 11||
akalmaṣaścaturbāhuḥ sarvāvāso durāsadaḥ |
smitabhāṣī nivṛttātmā smṛtimān vīryavān prabhuḥ || 12||
dhīro dānto ghanaśyāmaḥ sarvāyudhaviśāradaḥ |
adhyātmayoganilayaḥ sumanā lakṣmaṇāgrajaḥ || 13||
sarvatīrthamayaśśūraḥ sarvayajñaphalapradaḥ |
yajñasvarūpī yajñeśo jarāmaraṇavarjitaḥ || 14||
varṇāśramakaro varṇī śatrujit puruṣottamaḥ |
vibhīṣaṇapratiṣṭhātā paramātmā parātparaḥ || 15||
प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः।
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः॥ १६॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः।
अभिवन्द्यो महाकायो विश्वकर्मा विशारदः॥ १७॥
विनीतात्मा वीतरागः तपस्वीशो जनेश्वरः।
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः॥ १८॥
अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः।
लोकाध्यक्षो महामायो विभीषणवरप्रदः॥ १९॥
आनन्दविग्रहो ज्योतिर्हनुमत्प्र्भुरव्ययः।
भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः॥ २०॥
pramāṇabhūto durjñeyaḥ pūrṇaḥ parapuraṁjayaḥ |
anantadṛṣṭirānando dhanurvedo dhanurdharaḥ || 16||
guṇākaro guṇaśreṣṭhaḥ saccidānandavigrahaḥ |
abhivandyo mahākāyo viśvakarmā viśāradaḥ || 17||
vinītātmā vītarāgaḥ tapasvīśo janeśvaraḥ |
kalyāṇaprakṛtiḥ kalpaḥ sarveśaḥ sarvakāmadaḥ || 18||
akṣayaḥ puruṣaḥ sākṣī keśavaḥ puruṣottamaḥ |
lokādhyakṣo mahāmāyo vibhīṣaṇavarapradaḥ || 19||
ānandavigraho jyotirhanumatprbhuravyayaḥ |
bhrājiṣṇuḥ sahano bhoktā satyavādī bahuśrutaḥ || 20||
सुखदः कारणं कर्ता भवबन्धविमोचनः।
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः॥ २१॥
संसारोत्तारको रामः सर्वदुःखविमोक्षकृत्‌।
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत्‌॥ २२॥
नित्योनियतकल्याणः सीताशोकविनाशकृत्‌।
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः॥ २३॥
मारीचमथनो रामो विराधवधपण्डितः।
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः॥ २४॥
महाधनुर्महाकायो भीमो भीमपराक्रमः।
तत्त्वस्वरूपी तत्त्वज्ञः तत्त्ववादी सुविक्रमः॥ २५॥
sukhadaḥ kāraṇaṁ kartā bhavabandhavimocanaḥ |
devacūḍāmaṇirnetā brahmaṇyo brahmavardhanaḥ || 21||
saṁsārottārako rāmaḥ sarvaduḥkhavimokṣakṛt |
vidvattamo viśvakartā viśvahartā ca viśvakṛt || 22||
nityoniyatakalyāṇaḥ sītāśokavināśakṛt |
kākutsthaḥ puṇḍarīkākṣo viśvāmitrabhayāpahaḥ || 23||
mārīcamathano rāmo virādhavadhapaṇḍitaḥ |
dussvapnanāśano ramyaḥ kirīṭī tridaśādhipaḥ || 24||
mahādhanurmahākāyo bhīmo bhīmaparākramaḥ |
tattvasvarūpī tattvajñaḥ tattvavādī suvikramaḥ || 25||
भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः।
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा॥ २६॥
स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः।
भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतोध्रुवः॥ २७॥
कवची कुण्डली चक्री खड्‌गी भक्तजनप्रियः।
अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः॥ २८॥
अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः।
समः समात्मा समगो जटामुकुटमण्डितः॥ २९॥
अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः।
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः॥ ३०॥
bhūtātmā bhūtakṛtsvāmī kālajñānī mahāpaṭuḥ |
anirviṇṇo guṇagrāhī niṣkalaṅkaḥ kalaṅkahā || 26||
svabhāvabhadraśśatrughnaḥ keśavaḥ sthāṇurīśvaraḥ |
bhūtādiḥ śambhurādityaḥ sthaviṣṭhaśśāśvatodhruvaḥ || 27||
kavacī kuṇḍalī cakrī khaḍgī bhaktajanapriyaḥ |
amṛtyurjanmarahitaḥ sarvajitsarvagocaraḥ || 28||
anuttamo'prameyātmā sarvādirguṇasāgaraḥ |
samaḥ samātmā samago jaṭāmukuṭamaṇḍitaḥ || 29||
ajeyaḥ sarvabhūtātmā viṣvakseno mahātapāḥ |
lokādhyakṣo mahābāhuramṛto vedavittamaḥ || 30||
सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः।
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली॥ ३१॥
धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः।
हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः॥ ३२॥
व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः।
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः॥ ३३॥
सम्भवोऽतीन्द्रियोवेद्योऽनिर्देशोजाम्बवत्प्रभुः।
मदनो मथनो व्यापी विश्वरूपो निरञ्जनः॥ ३४॥
नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः।
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः॥ ३५॥
sahiṣṇuḥ sadgatiḥ śāstā viśvayonirmahādyutiḥ |
atīndra ūrjitaḥ prāṁśurupendro vāmano balī || 31||
dhanurvedo vidhātā ca brahmā viṣṇuśca śaṁkaraḥ |
haṁso marīcirgovindo ratnagarbho mahāmatiḥ || 32||
vyāso vācaspatiḥ sarvadarpitāsuramardanaḥ |
jānakīvallabhaḥ pūjyaḥ prakaṭaḥ prītivardhanaḥ || 33||
sambhavo'tīndriyovedyo'nirdeśojāmbavatprabhuḥ |
madano mathano vyāpī viśvarūpo nirañjanaḥ || 34||
nārāyaṇo'graṇīḥ sādhurjaṭāyuprītivardhanaḥ |
naikarūpo jagannāthaḥ surakāryahitaḥ svabhūḥ || 35||
जितक्रोधो जितारातिः प्लवगाधिपराज्यदः।
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः॥ ३६॥
चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः।
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः॥ ३७॥
सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक्‌।
वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः॥ ३८॥
अतुलः सात्त्विको धीरः शरासनविशारदः।
ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः॥ ३९॥
वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः।
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः॥ ४०॥
jitakrodho jitārātiḥ plavagādhiparājyadaḥ |
vasudaḥ subhujo naikamāyo bhavyapramodanaḥ || 36||
caṇḍāṁśuḥ siddhidaḥ kalpaḥ śaraṇāgatavatsalaḥ |
agado rogahartā ca mantrajño mantrabhāvanaḥ || 37||
saumitrivatsalo dhuryo vyaktāvyaktasvarūpadhṛk |
vasiṣṭho grāmaṇīḥ śrīmānanukūlaḥ priyaṁvadaḥ || 38||
atulaḥ sāttviko dhīraḥ śarāsanaviśāradaḥ |
jyeṣṭhaḥ sarvaguṇopetaḥ śaktimāṁstāṭakāntakaḥ || 39||
vaikuṇṭhaḥ prāṇināṁ prāṇaḥ kamaṭhaḥ kamalāpatiḥ |
govardhanadharo matsyarūpaḥ kāruṇyasāgaraḥ || 40||
कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः।
मायावी व्यापको व्यापी रैणुकेयबलापहः॥ ४१॥
पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः।
लोकत्रयाश्रयो लोकचरितो भरताग्रजः॥ ४२॥
श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः।
मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः॥ ४३॥
यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः।
तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः॥ ४४॥
चाणूरमर्दनो दिव्यश्शान्तो भरतवन्दितः।
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः॥ ४५॥
kumbhakarṇaprabhettā ca gopigopālasaṁvṛtaḥ |
māyāvī vyāpako vyāpī raiṇukeyabalāpahaḥ || 41||
pinākamathano vandyaḥ samartho garuḍadhvajaḥ |
lokatrayāśrayo lokacarito bharatāgrajaḥ || 42||
śrīdharaḥ sadgatirlokasākṣī nārāyaṇo budhaḥ |
manovegī manorūpī pūrṇaḥ puruṣapuṅgavaḥ || 43||
yaduśreṣṭho yadupatirbhūtāvāsaḥ suvikramaḥ |
tejodharo dharādhāraścaturmūrtirmahānidhiḥ || 44||
cāṇūramardano divyaśśānto bharatavanditaḥ |
śabdātigo gabhīrātmā komalāṅgaḥ prajāgaraḥ || 45||
लोकगर्भश्शेषशायी क्षीराब्धिनिलयोऽमलः।
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात्‌॥ ४६॥
अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः।
त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती॥ ४७॥
पर्जन्यः कुमुदो भूतावासः कमललोचनः।
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः॥ ४८॥
लोकाभिरामो लोकारिमर्दनः सेवकप्रियः।
सनातनतमो मेघश्यामलो राक्षसान्तकृत्‌॥ ४९॥
दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः।
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः॥ ५०॥
lokagarbhaśśeṣaśāyī kṣīrābdhinilayo'malaḥ |
ātmayoniradīnātmā sahasrākṣaḥ sahasrapāt || 46||
amṛtāṁśurmahāgarbho nivṛttaviṣayaspṛhaḥ |
trikālajño munissākṣī vihāyasagatiḥ kṛtī || 47||
parjanyaḥ kumudo bhūtāvāsaḥ kamalalocanaḥ |
śrīvatsavakṣāḥ śrīvāso vīrahā lakṣmaṇāgrajaḥ || 48||
lokābhirāmo lokārimardanaḥ sevakapriyaḥ |
sanātanatamo meghaśyāmalo rākṣasāntakṛt || 49||
divyāyudhadharaḥ śrīmānaprameyo jitendriyaḥ |
bhūdevavandyo janakapriyakṛtprapitāmahaḥ || 50||
उत्तमः सात्विकः सत्यः सत्यसंधस्त्रिविक्रमः।
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः॥ ५१॥
दामोदरोऽच्युतश्शार्ङ्गी वामनो मधुराधिपः।
देवकीनन्दनः शौरिः शूरः कैटभमर्दनः॥ ५२॥
सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः।
कालस्वरूपी कालात्माकालः कल्याणदःकविः
संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः॥ ५३॥
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः।
अनादिनिधनः सर्वलोकपूज्यो निरामयः॥ ५४॥
रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः।
सर्वदुःखातिगो विद्याराशिः परमगोचरः॥ ५५॥
uttamaḥ sātvikaḥ satyaḥ satyasaṁdhastrivikramaḥ |
suvrataḥ sulabhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ sudhīḥ || 51||
dāmodaro'cyutaśśārṅgī vāmano madhurādhipaḥ |
devakīnandanaḥ śauriḥ śūraḥ kaiṭabhamardanaḥ || 52||
saptatālaprabhettā ca mitravaṁśapravardhanaḥ |
kālasvarūpī kālātmākālaḥ kalyāṇadaḥkaviḥ
saṁvatsara ṛtuḥ pakṣo hyayanaṁ divaso yugaḥ || 53||
stavyo vivikto nirlepaḥ sarvavyāpī nirākulaḥ |
anādinidhanaḥ sarvalokapūjyo nirāmayaḥ || 54||
raso rasajñaḥ sārajño lokasāro rasātmakaḥ |
sarvaduḥkhātigo vidyārāśiḥ paramagocaraḥ || 55||
शेषो विशेषो विगतकल्मषो रघुनायकः।
वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः॥ ५६॥
कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः।
देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः॥ ५७॥
सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः।
मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः॥ ५८॥
अहल्यापावनः स्वामी पितृभक्तो वरप्रदः।
न्यायो न्यायी नयी श्रीमान्नयो नगधरोध्रुवः॥ ५९॥
लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः।
वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः॥ ६०॥
śeṣo viśeṣo vigatakalmaṣo raghunāyakaḥ |
varṇaśreṣṭho varṇavāhyo varṇyo varṇyaguṇojjvalaḥ || 56||
karmasākṣyamaraśreṣṭho devadevaḥ sukhapradaḥ |
devādhidevo devarṣirdevāsuranamaskṛtaḥ || 57||
sarvadevamayaścakrī śārṅgapāṇī raghūttamaḥ |
mano buddhirahaṁkāraḥ prakṛtiḥ puruṣo'vyayaḥ || 58||
ahalyāpāvanaḥ svāmī pitṛbhakto varapradaḥ |
nyāyo nyāyī nayī śrīmānnayo nagadharodhruvaḥ || 59||
lakṣmīviśvambharābhartā devendro balimardanaḥ |
vāṇārimardano yajvānuttamo munisevitaḥ || 60||
देवाग्रणीः शिवध्यानतत्परः परमः परः।
सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः॥ ६१॥
पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः।
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः॥ ६२॥
अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी।
कलानिधिः कलानाथो कमलानन्दवर्धनः॥ ६३॥
जयी जितारिः सर्वादिः शमनो भवभञ्जनः।
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः॥ ६४॥
आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः।
निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः॥ ६५॥
devāgraṇīḥ śivadhyānatatparaḥ paramaḥ paraḥ |
sāmageyaḥ priyo'krūraḥ puṇyakīrtissulocanaḥ || 61||
puṇyaḥ puṇyādhikaḥ pūrvaḥ pūrṇaḥ pūrayitā raviḥ |
jaṭilaḥ kalmaṣadhvāntaprabhañjanavibhāvasuḥ || 62||
avyaktalakṣaṇo'vyakto daśāsyadvipakesarī |
kalānidhiḥ kalānātho kamalānandavardhanaḥ || 63||
jayī jitāriḥ sarvādiḥ śamano bhavabhañjanaḥ |
alaṁkariṣṇuracalo rociṣṇurvikramottamaḥ || 64||
āśuḥ śabdapatiḥ śabdāgocaro rañjano raghuḥ |
niśśabdaḥ praṇavo mālī sthūlaḥ sūkṣmo vilakṣaṇaḥ || 65||
आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात्‌।
सनातनतमस्स्रग्वी पेशलो जविनां वरः॥ ६६॥
शक्तिमाञ्शङ्खभॄन्नाथः गदापद्मरथाङ्गभृत्‌।
निरोहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः॥ ६७॥
शताननः सहस्राक्षः शतमूर्तिर्धनप्रभः।
हृत्पुण्डरीकशयनः कठिनो द्रव एव च॥ ६८॥
उग्रो ग्रहपतिः श्रीमान्‌ समर्थोऽनर्थनाशनः।
अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः॥ ६९॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः।
हिरण्यगर्भोज्योतिष्मान्‌ सुललाटः सुविक्रमः॥ ७०॥
ātmayonirayoniśca saptajihvaḥ sahasrapāt |
sanātanatamassragvī peśalo javināṁ varaḥ || 66||
śaktimāñśaṅkhabhṝnnāthaḥ gadāpadmarathāṅgabhṛt |
niroho nirvikalpaśca cidrūpo vītasādhvasaḥ || 67||
śatānanaḥ sahasrākṣaḥ śatamūrtirdhanaprabhaḥ |
hṛtpuṇḍarīkaśayanaḥ kaṭhino drava eva ca || 68||
ugro grahapatiḥ śrīmān samartho'narthanāśanaḥ |
adharmaśatrū rakṣoghnaḥ puruhūtaḥ puruṣṭutaḥ || 69||
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ |
hiraṇyagarbhojyotiṣmān sulalāṭaḥ suvikramaḥ || 70||
शिवपूजारतः श्रीमान्‌ भवानीप्रियकृद्वशी।
नरो नारायणः श्यामः कपर्दीनीललोहितः॥ ७१॥
रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः।
मातामहोमातरिश्वाविरिञ्चोविष्टरश्रवाः॥ ७२॥
अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः।
वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः॥ ७३॥
निदाघस्तपनोऽमोघः श्लक्ष्णः परबलापहृत्‌।
कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः॥ ७४॥
शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः।
असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत्‌॥ ७५॥
śivapūjārataḥ śrīmān bhavānīpriyakṛdvaśī |
naro nārāyaṇaḥ śyāmaḥ kapardīnīlalohitaḥ || 71||
rudraḥ paśupatiḥ sthāṇurviśvāmitro dvijeśvaraḥ |
mātāmahomātariśvāviriñcoviṣṭaraśravāḥ || 72||
akṣobhyaḥ sarvabhūtānāṁ caṇḍaḥ satyaparākramaḥ |
vālakhilyo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ || 73||
nidāghastapano'moghaḥ ślakṣṇaḥ parabalāpahṛt |
kabandhamathano divyaḥ kambugrīvaśivapriyaḥ || 74||
śaṅkho'nilaḥ suniṣpannaḥ sulabhaḥ śiśirātmakaḥ |
asaṁsṛṣṭo'tithiḥ śūraḥ pramāthī pāpanāśakṛt || 75||
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः।
रामोनीलोत्पलश्यामोज्ञानस्कन्धोमहाद्युतिः॥ ७६॥
पवित्रपादः पापारिर्मणिपूरो नभोगतिः।
उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः॥ ७७॥
अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः।
भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः॥ ७८॥
उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः।
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः॥ ७९॥
चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः।
निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः॥ ८०॥
vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ |
rāmonīlotpalaśyāmojñānaskandhomahādyutiḥ || 76||
pavitrapādaḥ pāpārirmaṇipūro nabhogatiḥ |
uttāraṇo duṣkṛtihā durdharṣo dussaho'bhayaḥ || 77||
amṛteśo'mṛtavapurdharmī dharmaḥ kṛpākaraḥ |
bhargo vivasvānādityo yogācāryo divaspatiḥ || 78||
udārakīrtirudyogī vāṅmayaḥ sadasanmayaḥ |
nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 79||
caturvargaphalo varṇī śaktitrayaphalaṁ nidhiḥ |
nidhānagarbho nirvyājo girīśo vyālamardanaḥ || 80||
श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः।
भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः॥ ८१॥
अकायो भक्तकायस्थः कालज्ञानी महावटुः।
परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः॥ ८२॥
स्वभावभद्रो मध्यस्थः संसारभयनाशनः।
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः॥ ८३॥
सुरेन्द्रः करणं कर्म कर्मकृत्कर्म्यधोक्षजः।
ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः॥ ८४॥
परमार्थगुरुर्वृद्धः शुचिराश्रितवत्सलः।
विष्णुर्जिष्णुर्विभुर्वन्द्यो यज्ञेशो यज्ञपालकः॥ ८५॥
śrīvallabhaḥ śivārambhaḥ śāntirbhadraḥ samañjasaḥ |
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ || 81||
akāyo bhaktakāyasthaḥ kālajñānī mahāvaṭuḥ |
parārthavṛttiracalo viviktaḥ śrutisāgaraḥ || 82||
svabhāvabhadro madhyasthaḥ saṁsārabhayanāśanaḥ |
vedyo vaidyo viyadgoptā sarvāmaramunīśvaraḥ || 83||
surendraḥ karaṇaṁ karma karmakṛtkarmyadhokṣajaḥ |
dhyeyo dhuryo dharādhīśaḥ saṁkalpaḥ śarvarīpatiḥ || 84||
paramārthagururvṛddhaḥ śucirāśritavatsalaḥ |
viṣṇurjiṣṇurvibhurvandyo yajñeśo yajñapālakaḥ || 85||
प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः।
केशवः केशिहा काव्यः कविः कारणकारणम्‌॥ ८६॥
कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः।
आदिकर्ता वराहश्च माधवो मधुसूदनः॥ ८७॥
नारायणो नरो हंसो विष्वक्सेनो जनार्दनः।
विश्वकर्ता महायज्ञो ज्योतिष्मान्‌ पुरुषोत्तमः॥ ८८॥
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः।
नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः॥ ८९॥
आदिदेवो जगत्कर्ता योगीशो गरुडध्वजः।
गोविन्दोगोपतिर्गोप्ता भूपतिर्भुवनेश्वरः॥ ९०॥
prabhaviṣṇurgrasiṣṇuśca lokātmā lokabhāvanaḥ |
keśavaḥ keśihā kāvyaḥ kaviḥ kāraṇakāraṇam || 86||
kālakartā kālaśeṣo vāsudevaḥ puruṣṭutaḥ |
ādikartā varāhaśca mādhavo madhusūdanaḥ || 87||
nārāyaṇo naro haṁso viṣvakseno janārdanaḥ |
viśvakartā mahāyajño jyotiṣmān puruṣottamaḥ || 88||
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kṛṣṇaḥ sūryaḥ surārcitaḥ |
nārasiṁho mahābhīmo vakradaṁṣṭro nakhāyudhaḥ || 89||
ādidevo jagatkartā yogīśo garuḍadhvajaḥ |
govindogopatirgoptā bhūpatirbhuvaneśvaraḥ || 90||
पद्मनाभो हृषीकेशो धाता दामोदरः प्रभुः।
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः॥ ९१॥
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः।
भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः॥ ९२॥
कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः।
संन्यासी शास्त्रतत्वज्ञो मन्दराद्रिनिकेतनः॥ ९३॥
बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः।
भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः॥ ९४॥
तपोवासो मुदावासः सत्यवासः सनातनः।
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः॥ ९५॥
padmanābho hṛṣīkeśo dhātā dāmodaraḥ prabhuḥ |
trivikramastrilokeśo brahmeśaḥ prītivardhanaḥ || 91||
vāmano duṣṭadamano govindo gopavallabhaḥ |
bhaktapriyo'cyutaḥ satyaḥ satyakīrtirdhṛtiḥ smṛtiḥ || 92||
kāruṇyaṁ karuṇo vyāsaḥ pāpahā śāntivardhanaḥ |
saṁnyāsī śāstratatvajño mandarādriniketanaḥ || 93||
badarīnilayaḥ śāntastapasvī vaidyutaprabhaḥ |
bhūtāvāso guhāvāsaḥ śrīnivāsaḥ śriyaḥ patiḥ || 94||
tapovāso mudāvāsaḥ satyavāsaḥ sanātanaḥ |
puruṣaḥ puṣkaraḥ puṇyaḥ puṣkarākṣo maheśvaraḥ || 95||
पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः।
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली॥ ९६॥
किरीटी कुण्डली हारी मेखली कवची ध्वजी।
योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः॥ ९७॥
शास्ता शास्त्रकरः शास्त्रं शंकर शंकरस्तुतः।
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः॥ ९८॥
पवनः संहतः शक्तिः सम्पूर्णाङ्गः समृद्धिमान्‌।
स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः॥ ९९॥
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः।
सर्वात्मासर्वलोकेशः प्रेरकः पापनाशनः॥ १००॥
pūrṇamūrtiḥ purāṇajñaḥ puṇyadaḥ prītivardhanaḥ |
śaṅkhī cakrī gadī śārṅgī lāṅgalī musalī halī || 96||
kirīṭī kuṇḍalī hārī mekhalī kavacī dhvajī |
yoddhā jetā mahāvīryaḥ śatrujicchatrutāpanaḥ || 97||
śāstā śāstrakaraḥ śāstraṁ śaṁkara śaṁkarastutaḥ |
sārathiḥ sāttvikaḥ svāmī sāmavedapriyaḥ samaḥ || 98||
pavanaḥ saṁhataḥ śaktiḥ sampūrṇāṅgaḥ samṛddhimān |
svargadaḥ kāmadaḥ śrīdaḥ kīrtido'kīrtināśanaḥ || 99||
mokṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikṛtaketanaḥ |
sarvātmāsarvalokeśaḥ prerakaḥ pāpanāśanaḥ || 100||
सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः।
सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः॥ १०१॥
अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः।
निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः॥ १०२॥
सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः।
अधिकारी विभुर्नित्यः परमात्मा सनातनः॥ १०३॥
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः।
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः॥ १०४॥
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः।
सत्यवान्‌ गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान्‌॥ १०५॥
sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ |
sargasthityantakṛddevaḥ sarvalokasukhāvahaḥ || 101||
akṣayyaḥ śāśvato'nantaḥ kṣayavṛddhivivarjitaḥ |
nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ || 102||
sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ |
adhikārī vibhurnityaḥ paramātmā sanātanaḥ || 103||
acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ |
śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣaṇaḥ || 104||
ājānubāhuḥ sumukhaḥ siṁhaskandho mahābhujaḥ |
satyavān guṇasampannaḥ svayaṁtejāḥ sudīptimān || 105||
कालात्मा भगवान्‌ कालः कालचक्रप्रवर्तकः।
नारायणः परंज्योतिः परमात्मा सनातनः॥ १०६॥
विश्वसृड्‌विश्वगोप्ता च विश्वभोक्ता च शाश्वतः।
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः॥ १०७॥
सर्वभूतसुहृच्छान्तः सर्वभूतानुकम्पनः।
सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः॥ १०८॥
सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः।
अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः॥ १०९॥
अनादिनिधनः स्रष्टा प्रजापतिपतिर्हरिः।
नरसिंहो हृषीकेशः सर्वात्मा सर्वदृग्वशी॥ ११०॥
kālātmā bhagavān kālaḥ kālacakrapravartakaḥ |
nārāyaṇaḥ paraṁjyotiḥ paramātmā sanātanaḥ || 106||
viśvasṛḍviśvagoptā ca viśvabhoktā ca śāśvataḥ |
viśveśvaro viśvamūrtirviśvātmā viśvabhāvanaḥ || 107||
sarvabhūtasuhṛcchāntaḥ sarvabhūtānukampanaḥ |
sarveśvareśvaraḥ sarvaḥ śrīmānāśritavatsalaḥ || 108||
sarvagaḥ sarvabhūteśaḥ sarvabhūtāśayasthitaḥ |
abhyantarasthastamasaśchettā nārāyaṇaḥ paraḥ || 109||
anādinidhanaḥ sraṣṭā prajāpatipatirhariḥ |
narasiṁho hṛṣīkeśaḥ sarvātmā sarvadṛgvaśī || 110||
जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः
कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः॥ १११॥
सहस्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः।
पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात्‌॥ ११२॥
तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः।
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः॥ ११३॥
परंज्योतिः परंधामः पराकाशः परात्परः।
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः॥ ११४॥
नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः।
हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः॥ ११५॥
jagatastasthuṣaścaiva prabhurnetā sanātanaḥ
kartā dhātā vidhātā ca sarveṣāṁ prabhurīśvaraḥ || 111||
sahasramūrtirviśvātmā viṣṇurviśvadṛgavyayaḥ |
purāṇapuruṣaḥ sraṣṭā sahasrākṣaḥ sahasrapāt || 112||
tattvaṁ nārāyaṇo viṣṇurvāsudevaḥ sanātanaḥ |
paramātmā paraṁ brahma saccidānandavigrahaḥ || 113||
paraṁjyotiḥ paraṁdhāmaḥ parākāśaḥ parātparaḥ |
acyutaḥ puruṣaḥ kṛṣṇaḥ śāśvataḥ śiva īśvaraḥ || 114||
nityaḥ sarvagataḥ sthāṇurugraḥ sākṣī prajāpatiḥ |
hiraṇyagarbhaḥ savitā lokakṛllokabhṛdvibhuḥ || 115||
रामः श्रीमान्‌ महाविष्णुर्जिष्णुर्देवहितावहः।
तत्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः॥ ११६॥
अकारवाच्योभगवान्‌ श्रीर्भूलीलापतिः पुमान्‌।
सर्वलोकेश्वरः श्रीमान्‌ सर्वज्ञः सर्वतोमुखः॥ ११७॥
स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान्‌।
नित्यः सम्पूर्णकामश्च नैसर्गिकसुहृत्सुखी॥ ११८॥
कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम्‌।
श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः॥ ११९॥
श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः।
अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान्‌॥ १२०॥
rāmaḥ śrīmān mahāviṣṇurjiṣṇurdevahitāvahaḥ |
tatvātmā tārakaṁ brahma śāśvataḥ sarvasiddhidaḥ || 116||
akāravācyobhagavān śrīrbhūlīlāpatiḥ pumān |
sarvalokeśvaraḥ śrīmān sarvajñaḥ sarvatomukhaḥ || 117||
svāmī suśīlaḥ sulabhaḥ sarvajñaḥ sarvaśaktimān |
nityaḥ sampūrṇakāmaśca naisargikasuhṛtsukhī || 118||
kṛpāpīyūṣajaladhiśśaraṇyaḥ sarvadehinām |
śrīmānnārāyaṇaḥ svāmī jagatāṁ patirīśvaraḥ || 119||
śrīśaḥ śaraṇyo bhūtānāṁ saṁśritābhīṣṭadāyakaḥ |
anantaḥ śrīpatī rāmo guṇabhṛnnirguṇo mahān || 120||

॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम्‌॥
|| iti śrīrāmasahasranāmastotraṁ sampūrṇam ||
Thus Ends the Hymn oft the 1000 Names of  Śrī Rāma

Download PDF
1000-Rama-Sahasra-Nama.pdf