The 108 Names of Śrī Rāma

Rama and Hanuman
Lord Rama

॥ श्रीरामाष्टोत्तरनामावली ॥
Śrī Rāmāṣṭottara Nāmāvalī

ॐ श्रीरामाय नमः।
oṁ śrī rāmāya namaḥ
1 Śrī-Rāma - The Giver of Happiness
ॐ रामभद्राय नमः।
oṁ rāma bhadrāya namaḥ
2 Rāmabhadra - The Most Auspicious One
ॐ रामचन्द्राय नमः।
oṁ rāma candrāya namaḥ
3 Rāmacandra - As Gentle and Pleasing As The Moon
ॐ शाश्वताय नमः।
oṁ śāśvatāya namaḥ
4 Śāśvata - The Most Auspicious One
ॐ राजीवलोचनाय नमः।
oṁ rājīva locanāya namaḥ
5 Rājīvalocana - The Lotus-Eyed
ॐ श्रीमते नमः।
oṁ śrīmate namaḥ
6 Śrīmate (Śrīman) - The Abode of Lakshmi (Śrī)
ॐ राजेन्द्राय नमः।
oṁ rājendrāya namaḥ
7 Rājendra  - King of Kings, Lord of The Lords
ॐ रघुपुङ्गवाय नमः।
oṁ raghu puṅgavāya namaḥ
8 Raghupuṅgava - The Scion Of The Raghu Dynasty, the most Exalted
ॐ जानकीवल्लभाय नमः।
oṁ jānakī vallabhāya namaḥ
9 Jānakī-vallabha - The Beloved Consort Of Janaki
ॐ जैत्राय नमः।
oṁ jaitrāya namaḥ
10 Jaitra  - One Who Symbolises Victory, the Triumphant
ॐ जितामित्राय नमः।
oṁ jitā mitrāya namaḥ
11 Jitāmitra - Conqueror and Vanquisher Of Enemies
ॐ जनार्दनाय नमः।
oṁ janārdanāya namaḥ
12 Janārdana - the Refuge of the people
ॐ विश्वामित्रप्रियाय नमः।
oṁ viśvāmitra priyāya namaḥ
13 Viśvāmitra-priya  - The Beloved Of Sage Vishvamitra
ॐ दान्ताय नमः।
oṁ dāntāya namaḥ
14 Dānta - The well-controlled One
ॐ शरणत्राणतत्पराय नमः।
oṁ śaraṇa trāṇa tat parāya namaḥ
15 Śaraṇatrāṇa-tatpara - The Protector Of His Devotees
ॐ वालिप्रमथनाय नमः।
oṁ vāli pramathanāya namaḥ
16 Vāli-pramathana - The Vanquisher (Slayer) of Vali
ॐ वाग्मिने नमः।
oṁ vāgmine namaḥ
17 Vāgmine - The Eloquent One
ॐ सत्यवाचे नमः।
oṁ satya vāce namaḥ
18 Satyavāce (Satyavāk)- The One of Truthful Speech
ॐ सत्यविक्रमाय नमः।
oṁ satya vikramāya namaḥ
19 Satyavikrama - The One who is valiant in defending Truth
ॐ सत्यव्रताय नमः।
oṁ satya vratāya namaḥ
20 Satyavrata - The One of truthful vows
ॐ व्रतधराय नमः।
oṁ vrata dharāya namaḥ
21 Vratadhara - The One who faithfully keeps His vows
ॐ सदाहनुमदाश्रिताय नमः।
oṁ sadā hanumadāśritāya namaḥ
22 Sadā-hanumad-āśrita - The One Who Is Always Served By Hanuman
ॐ कौसलेयाय नमः।
oṁ kausaleyāya namaḥ
23 Kausaleya - The Son Of Kausalya
ॐ खरध्वंसिने नमः।
oṁ khara dhvaṁsine namaḥ
24 Kharadhvaṁsī - The Slayer Of The Demon Khara
ॐ विराधवधपण्डिताय नमः।
oṁ virādha vadha paṇḍitāya namaḥ
25 Virādha-vadha-paṇḍita - The Expert in destroying the demon Virādha
ॐ विभीषणपरित्रात्रे नमः।
oṁ vibhīṣaṇa paritrātre namaḥ
26 Vibhīṣaṇa-paritrātā - The Protector of Vibhishana
ॐ हरकोदण्डखण्डनाय नमः।
oṁ hara kodaṇḍa khaṇḍanāya namaḥ
27 Hara-kodaṇḍa-khaṇḍana - The One who broke the mighty bow of Shiva
ॐ सप्ततालप्रभेत्रे नमः।
oṁ sapta tāla prabhetre namaḥ
28 Sapta-tāla-prabhettā - The one who pierced the seven Taal Trees with one arrow
ॐ दशग्रीवशिरोहराय नमः।
oṁ daśa grīva śiro harāya namaḥ
29 Daśa-grīva-śirohara - Slayer Of The Ten-Headed Ravana
ॐ जामदग्न्यमहादर्पदलनाय नमः।
oṁ jāmadagnya mahā darpa dalanāya namaḥ
30 Jāmadagnya-mahādarpadalana - The Destroyer Of Jamadagni’s Son’s (Parasurama) Arrogance
ॐ ताटकान्तकाय नमः।
oṁ tāṭakāntakāya namaḥ
31 Tāṭakāntaka - Slayer Of Yakshini (demoness) Tāṭaka
ॐ वेदान्तसाराय नमः।
oṁ vedānta sārāya namaḥ
32 Vedānta-sāra - The Essence of Vedanta
ॐ वेदात्मने नमः।
oṁ vedātmane namaḥ
33 Vedātmā - The very Self of the Vedas
ॐ भवरोगस्य भेषजाय नमः।
oṁ bhava rogasya bheṣajāya namaḥ
34 Bhavarogasya bheṣajam - The Reliever Of All Earthly Ailments
ॐ दूषणत्रिशिरोहन्त्रे नमः।
oṁ dūṣaṇa triśiro hantre namaḥ
35 Duṣaṇatri-śirohantā - The Slayer of the Demons Dūṣaṇa & Triśira
ॐ त्रिमूर्तये नमः।
oṁ tri mūrtaye namaḥ
36 Trimūrti - The Lord Who Manifests in Three Forms
ॐ त्रिगुणात्मकाय नमः।
oṁ tri guṇātmakāya namaḥ
37 Triguṇātmaka - The Source Of The Three Gunas
ॐ त्रिविक्रमाय नमः।
oṁ trivikramāya namaḥ
38 Trivikrama - The Lord as Vamana Deva, Conqueor Of The Three Worlds
ॐ त्रिलोकात्मने नमः।
oṁ trilokātmane namaḥ
39 Trilokātmā - Lord Of The Three Planetary systems
ॐ पुण्यचारित्रकीर्तनाय नमः।
oṁ puṇya cāritra kīrtanāya namaḥ
40 Puṇyacāritra-kīrtana- Subject For Hymns Sung In His Adulations
ॐ त्रिलोकरक्षकाय नमः।
oṁ triloka rakṣakāya namaḥ
41 Trilokarakṣaka - Protector Of The Three Worlds
ॐ धन्विने नमः।
oṁ dhanvine namaḥ
42 Dhanvī - The Wielder Of The Bow
ॐ दण्डकारण्यकर्तनाय नमः।
oṁ daṇḍakāraṇya kartanāya namaḥ 
43 Daṇḍakāraṇya-kartana - The Dweller In The Dandaka Forest
ॐ अहल्याशापशमन नमः।
oṁ ahalyā śāpa śamanāya namaḥ
44 Ahalyā-śāpaśamana - The Remover Of Ahalya’s Curse
ॐ पितृभक्ताय नमः।
oṁ pitṛ bhaktāya namaḥ
45 Pitṛbhakta - The Worshipper Of His Father Dasaratha
ॐ वरप्रदाय नमः।
oṁ vara pradāya namaḥ
46 Varaprada - The Giver Of Boons
ॐ जितेन्द्रियाय नमः।
oṁ jitendriyāya namaḥ
47 Jitendriya - Controller/ Conqueror Of The Senses
ॐ जितक्रोधाय नमः।
oṁ jita krodhāya namaḥ
48 Jitakrodha- The Conqueror Of Anger
ॐ जितमित्राय नमः।
oṁ jita mitrāya namaḥ
49 Jitamitra - The One Who Wins Over Friends
ॐ जगद्गुरवे नमः।
oṁ jagad gurave namaḥ
50 Jagadguru - Spiritual Teacher Of The Universe, guru of the whole world
ॐ ऋक्षवानरसङ्घातिने नमः।
oṁ ṛkṣa vānara saṅghātine namaḥ
51 Ṛkṣa-vānara-saṅghātī - The Saviour Of Boars And Monkeys
ॐ चित्रकूटसमाश्रयाय नमः।
oṁ citra kūṭa samāśrayāya namaḥ
52 Citrakūṭa-samāśraya - The Lord Who Took Refuge At Chitrakuta Hill
ॐ जयन्तत्राणवरदाय नमः।
oṁ jayanta trāṇa varadāya namaḥ
53 Jayanta-trāṇa-varada - The Lord Who Blessed Jayanta
ॐ सुमित्रापुत्रसेविताय नमः।
oṁ sumitrā putra sevitāya namaḥ
54 Sumitrā-putra-sevita - The Lord Who Is Served By Sumitra’s son (Lakshmana)
ॐ सर्वदेवादिदेवाय नमः।
oṁ sarva devādi devāya namaḥ
55 Sarva-devādi-deva - The Lord Of All The Gods
ॐ मृतवानरजीवनाय नमः।
oṁ mṛta vānara jīvanāya namaḥ
56 Mṛtavānara-jīvana - The Reviver Of Dead monkeys
ॐ मायामारीचहन्त्रे नमः।
oṁ māyāmārīca hantre namaḥ
57 Māyā-mārīca-hantā - Destroyer of the demon Marica who practiced illusion
ॐ महादेवाय नमः।
oṁ mahā devāya namaḥ
58 Mahādeva - The Great Lord
ॐ महाभुजाय नमः।
oṁ mahā bhujāya namaḥ
59 Mahābhuja - The Lord Of Mighty Arms
ॐ सर्वदेवस्तुताय नमः।
oṁ sarva deva stutāya namaḥ
60 Sarvadeva-stuta - The Lord Who Is Praised By All The Gods
ॐ सौम्याय नमः।
oṁ saumyāya namaḥ 
61 Saumya - Benevolent And Calm Faced
ॐ ब्रह्मण्याय नमः।
oṁ brahmaṇyāya namaḥ
62 Brahmaṇya - The Absolute Reality
ॐ मुनिसंस्तुताय नमः।
oṁ muni saṁstutāya namaḥ
63 Muni-saṁstuta - The Lord Who Is Praised By Sages
ॐ महायोगिने नमः।
oṁ mahā yogine namaḥ
64 Mahāyogī - The Greatest of all Yogīs
ॐ महोदराय नमः।
oṁ mahodarāya namaḥ
65 Mahodara - The Noble One
ॐ सुग्रीवेप्सितराज्यदाय नमः।
oṁ sugrīvepsita rājyadāya namaḥ
66 Sugrīvepsita-rājyada - The Lord Who Returned The Kingdom (Kiskindha) To Sugreeva
ॐ सर्वपुण्याधिकफलाय नमः।
oṁ sarva puṇyādhika phalāya namaḥ
67 Sarva-puṇyādhikaphala - One Who Answers Prayers And Rewards Good Deeds
ॐ स्मृतसर्वाघनाशनाय नमः।
oṁ smṛta sarvāgha nāśanāya namaḥ
68 Smṛtasarvāghanāśana - The Remover Of All Afflictions
ॐ आदिपुरुषाय नमः।
oṁ ādi puruṣāya namaḥ
69 Ādipuruṣa - The Primal Being
ॐ परमपुरुषाय नमः।
oṁ parama puruṣāya namaḥ
70 Paramapuruṣa - The Supreme Being
ॐ महापुरुषाय नमः।
oṁ mahā puruṣāya namaḥ
71 Mahāpuruṣa - The Great Being
ॐ पुण्योदयाय नमः।
oṁ puṇyodayāya namaḥ
72 Puṇyodaya - The Source Of All Blessings and good fortune
ॐ दयासाराय नमः।
oṁ dayā sārāya namaḥ
73 Dayāsāra - The Embodiment Of Kindness and Compassion
ॐ पुराणपुरुषोत्तमाय नमः।
oṁ purāṇa puruṣottamāya namaḥ
74 Purāṇa-puruṣottama - The Supreme Being Praised In The Puranas
ॐ स्मितवक्त्राय नमः।
oṁ smita vaktrāya namaḥ
75 Smita-vaktra - One Who Speakes Smilingly
ॐ मितभाषिणे नमः।
oṁ mita bhāṣiṇe namaḥ
76 Mitabhāṣī - One Of Moderate Speech
ॐ पूर्वभाषिणे नमः।
oṁ pūrva bhāṣiṇe namaḥ
77 Pūrvabhāṣī - One Who Knows Future And Speaks Of Events To Come
ॐ राघवाय नमः।
oṁ rāghavāya namaḥ
78 Rāghava - The Scion of the Raghu Dynasty
ॐ अनन्तगुणगम्भीराय नमः।
oṁ ananta guṇa gambhīrāya namaḥ
79 Ananta-guṇa-gambhīra - The Lord of infinite Majestic Qualities/ Virtues
ॐ धीरोदात्तगुणोत्तमाय नमः।
oṁ dhīrodātta guṇottamāya namaḥ
80 Dhīrodātta-guṇottama - Kind-Hearted Valiant
ॐ मायामानुषचारित्राय नमः।
oṁ māyā mānuṣa cāritrāya namaḥ
81 Māyā-mānuṣa-cāritra - The Lord Who Incarnated As A Man Through His Maya
ॐ महादेवादिपूजिताय नमः।
oṁ mahā devādi pūjitāya namaḥ
82 Mahādevādi-pūjita - The Lord Who Is Worshipped By Lord Shiva And Other Divine Lords
ॐ सेतुकृते नमः।
oṁ setu kṛte namaḥ
83 Setukṛte - Builder Of The Bridge (at Setubandha to Sri Lanka)
ॐ जितवाराशये नमः।
oṁ jita vārāśaye namaḥ
84 Jita-vārāśaya - The Conqueror Of Desires
ॐ सर्वतीर्थमयाय नमः।
oṁ sarva tīrtha mayāya namaḥ
85 Sarva-tīrthamaya - The Lord Who Is The Sum Of All Holy Places
ॐ हरये नमः।
oṁ haraye namaḥ
86 Hari - The Supreme Lord Hari, Destroyer of Sins
ॐ श्यामाङ्गाय नमः।
oṁ śyāmāṅgāya namaḥ
87 Śyāmāṅga - The Dark-Complexioned One
ॐ सुन्दराय नमः।
oṁ sundarāya namaḥ
88 Sundara - The Most Beautiful One
ॐ शूराय नमः।
oṁ śūrāya namaḥ
89 Śūra - The Valiant, Valorous One
ॐ पीतवाससे नमः।
oṁ pīta vāsase namaḥ
90 Pītavāsa- The Lord dressed in beautiful yellow garments
ॐ धनुर्धराय नमः।
oṁ dhanur dharāya namaḥ
91 Dhanurdhara - One With A Bow In Hand
ॐ सर्वयज्ञाधिपाय नमः।
oṁ sarva yajñādhipāya namaḥ
92 Sarva-yajñādhipa - Lord Of All Sacrificial Offerings
ॐ यज्विने नमः।
oṁ yajvine namaḥ
93 Yajvine - One Who Performs Yagnas, the Sacrificer
ॐ जरामरणवर्जिताय नमः।
oṁ jarā maraṇa varjitāya namaḥ
94 Jarāmaraṇa-varjita - The Conqueror Of Birth And Death
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः।
oṁ vibhīṣaṇa pratiṣṭhātre namaḥ 
95 Vibhīṣaṇa pratiṣṭhātre - the Lord who established Vibhīṣaṇa on the throne of Laṅkā,
ॐ सर्वापगुणवर्जिताय नमः।
oṁ sarvāpa guṇa varjitāya namaḥ
96 Sarvāpaguṇa-varjita - Destroyer Of Evil Qualities
ॐ परमात्मने नमः।
oṁ paramātmane namaḥ
97 Paramātma- The Supreme Soul, Supersoul in the Heart
ॐ परब्रह्मणे नमः।
oṁ para brahmaṇe namaḥ
98 Parabrahma - The Supreme Godhead
ॐ सच्चिदानन्दविग्रहाय नमः।
oṁ sac cid ānanda vigrahāya namaḥ
99 Sac-cid-ānanda-vigraha - The One Whose Form Is Made Of Eternal Knowledge And Bliss
ॐ परंज्योतिषे नमः।
oṁ parasmai jyotiṣe namaḥ 
100 Paraṁjyoti - THE Supreme Light, Spiritual Effulgence
ॐ परंधाम्ने नमः।
oṁ parasmai dhāmne namaḥ 
101 Paraṁdhāma - Lord Of Vaikuntha (the Supreme Abode)
ॐ पराकाशाय नमः।
oṁ parākāśāya namaḥ
102 Parākāśa - The Supreme Space
ॐ परात्पराय नमः।
oṁ parāt parāya namaḥ
103 Parātpara - Greatest Of The Greats
ॐ परेशाय नमः।
oṁ pareśāya namaḥ
104 Pareśa - Lord Of The Lords
ॐ पारगाय नमः।
oṁ pāragāya namaḥ
105 Pāraga - The Uplifter Of The Poor, who takes His devotees across the ocean of samsara- birth and death
ॐ पाराय नमः।
oṁ pārāya namaḥ
106 Pāra - The Ultimate Supreme Being
ॐ सर्वदेवात्मकाय नमः।
oṁ sarva devātmakāya namaḥ
107 Sarva-devātmaka - The Lord who is the Source of all demigods
ॐ परस्मै नमः।
oṁ parasmai namaḥ 
108 Parasmai (Parasme)The Supreme Lord

॥ इति रामाष्टोत्तरशत नामावलिः ॥
|| iti rāmāṣṭottaraśata nāmāvaliḥ ||
Thus ends the hymn of the 108 names of Śrī-Rāma


Hanuman
Hanuman
Lord Rama

Download PDF
108rama-valli.pdf

Alternative HTML version
108rama_v2.htm

Śrī-Rāma Aṣṭottara Śatanāma Stotram